Posts

Shloka 128 to 134

  मुहुर्मुहुः पिबन्नीश तांडवामृतमागलम् । सर्वान् कामानवाप्यांते गाणपत्यमवापसः ॥ १२८ ॥ muhurmuhuH pibannIsha tAMDavAmRRitamAgalam | sarvAn kAmAnavApyAMte gANapatyamavApasaH || 128 || पादंवाप्यर्धपादंवा श्लोकं श्लोकार्धमेववा । यस्तुवाचयते नित्यं समोक्षमधिगच्छति ॥ १२९ ॥ pAdaMvApyardhapAdaMvA shlokaM shlokArdhamevavA | yastuvAcayate nityaM samokSamadhigacCati || 129 || वेदः शिवः शिवो वेदो वेदाध्यायी सदाशिवः । तस्मात्सर्वप्रयत्नेन वेदाध्यायिनमर्चयेत् ॥ १३० ॥ vedaH shivaH shivo vedo vedAdhyAyI sadAshivaH | tasmAtsarvaprayatnena vedAdhyAyinamarcayet || 130 || अधीतविस्मृतो वेदो वेदपादस्तवं पठन् । सचतुर्वेद साहस्रपारायणफलं लभेत् ॥ १३१ ॥ adhItavismRRito vedo vedapAdastavaM paThan | sacaturveda sAhasrapArAyaNaphalaM labhet || 131 || कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वतिवामभागम् । सदाशिवं रुद्रमनंतरूपं विश्वेश्वरं त्वां हृदिभावयामि ॥ १३२ ॥ kRRipAsamudraM sumukhaM trinetraM jaTAdharaM pArvativAmabhAgam | sadAshivaM rudramanaMtarUpaM vishveshvaraM tvAM hRRidibhAvayAmi || 132 || आनंदनृत्यसमये

Shloka 121 to 127

  भवानिभिभीतोरुभयापहंत्रि भवानिभोग्या भरणैरभोगैः । शियंपरांदेहि शिवप्रियेनो ययातिविश्वा दुरितातरेम ॥ १२१ ॥ bhavAnibhibhItorubhayApahaMtri bhavAnibhogyA bharaNairabhogaiH | shiyaMparAMdehi shivapriyeno yayAtivishvA duritAtarema || 121 || शिवेकथंत्वं मतिभिस्तुगीयसे जगत्कृतिः केलिरयं शिवः पतिः । हरिस्तुदासोनुचरेंदिराशचीसरस्वती वासुभगाददिर्वसु ॥ १२२ ॥ shivekathaMtvaM matibhistugIyase jagatkRRitiH kelirayaM shivaH patiH | haristudAsonucareMdirAshacIsarasvatI vAsubhagAdadirvasu || 122 || इमं स्तवं जैमिनिनाप्रचोदितं द्विजोत्तमोयः पठतीशभक्तितः । तमिष्टवाक्सिद्धिमतिद्युतिश्रियःपरिष्वजंते जनयोयथापतिम् ॥ १२३ ॥ imaM stavaM jaimininApracoditaM dvijottamoyaH paThatIshabhaktitaH | tamiSTavAksiddhimatidyutishriyaHpariSvajaMte janayoyathApatim || 123 || महीपर्थियस्तुयुयुत्सुरादरादिमं पठत्यस्यतथैव सुंदरम् । प्रयांतिवाशीघ्रमथांतकांतिकंभियंदधानाहृदयेषुशत्रवः ॥ १२४ ॥ mahIparthiyastuyuyutsurAdarAdimaM paThatyasyatathaiva suMdaram | prayAMtivAshIghramathAMtakAMtikaMbhiyaMdadhAnAhRRidayeSushatravaH || 124 ||

Shloka 114 to 120

  देवायुद्धेयागेविप्राःस्वीयां सिद्धिं ह्वायन् ह्वायन् । यं सिध्यंति स्कंदं वंदे सुब्रह्मण्योग्ं सुब्रह्मण्योम् ॥ ११४ ॥ devAyuddheyAgeviprAHsvIyAM siddhiM hvAyan hvAyan | yaM sidhyaMti skaMdaM vaMde subrahmaNyogM subrahmaNyom || 114 || नमःशिवायै जगदंबिकायै शिवप्रियायै शिवविग्रहायै । समुद्भभूवाद्रिपतेःसुताया चतुष्कपर्दायुवतिःसुपेशाः ॥ ११५ ॥ namaHshivAyai jagadaMbikAyai shivapriyAyai shivavigrahAyai | samudbhabhUvAdripateHsutAyA catuSkapardAyuvatiHsupeshAH || 115 || हिरण्यवर्णां मणिनूपुरांघ्रिं प्रसन्नवक्त्रां शुकपद्महस्ताम् । विशालनेत्रां प्रणमामिगौरीं वचोविदंवाचमुदीरयंतीम् ॥ ११६ ॥ hiraNyavarNAM maNinUpurAMghriM prasannavaktrAM shukapadmahastAm | vishAlanetrAM praNamAmigaurIM vacovidaMvAcamudIrayaMtIm || 116 || नमामिमेनातनयाममेयामुमामिमांमानवतींचमान्याम् । करोतियाभूतिसितौस्तनौद्वौप्रियं सखायं परिषस्वजाना ॥ ११७ ॥ namAmimenAtanayAmameyAmumAmimAMmAnavatIMcamAnyAm | karotiyAbhUtisitaustanaudvaupriyaM sakhAyaM pariSasvajAnA || 117 || कांतामुमकांतनितांतकांतिभ्रांतामुपांतानतहर्यजेंद्राम् । नतो

Shloka 109 to 113

  भवातिभीषणज्वरेणपीडितान्महाभयानशेषपातकालयानदूरकाललोचनान् । अनाथनाथतेकरेणभेषजेनकालहन्नुदूषणोवसोमहेमृशस्वशूरराधसे ॥ १०९ ॥ bhavAtibhISaNajvareNapIDitAnmahAbhayAnasheSapAtakAlayAnadUrakAlalocanAn | anAthanAthatekareNabheSajenakAlahannudUSaNovasomahemRRishasvashUrarAdhase || 109 || जयेमयेनसर्वमेतदिष्टमष्टदिग्गजं भुवस्थलं नभस्थलं दिवस्थलं च तद्गतम् । य एष सर्वदेवदानवानतःसभापतिःसनोददातुतंरयिंरयिंपिशंगसंदृशम् ॥ ११० ॥ jayemayenasarvametadiSTamaSTadiggajaM bhuvasthalaM nabhasthalaM divasthalaM ca tadgatam | ya eSa sarvadevadAnavAnataHsabhApatiHsanodadAtutaMrayiMrayiMpishaMgasaMdRRisham || 110 || नमोभवायतेहरायभूतिभासितोरसे, नमोमृडायतेहरायभूतभीतिभंगिने । नमःशिवायविश्वरूपशाश्वतायशूलिने नयस्यहन्यतेसखानजीयतेकदाचन ॥ १११ ॥ namobhavAyateharAyabhUtibhAsitorase, namomRRiDAyateharAyabhUtabhItibhaMgine | namaHshivAyavishvarUpashAshvatAyashUline nayasyahanyatesakhAnajIyatekadAcana || 111 || सुरपतिपतये नमोनमःक्षितिपतिपतये नमोनमःप्रजापतिपतये । नमोनमोंबिकापतय उमापतये पशुपतये नमोनमः ॥ ११२ ॥ surapatipataye namon

Shloka 102 to 108

  अलंकिमुक्तैर्बहुभिःसमीहितं समस्तमस्याश्रयणेन सिध्यति । पुरैनमाश्रित्यहिकुंभसंभवो दिवाननक्तं पलितो इवाजनि ॥ १०२ ॥ alaMkimuktairbahubhiHsamIhitaM samastamasyAshrayaNena sidhyati | purainamAshrityahikuMbhasaMbhavo divAnanaktaM palito ivAjani || 102 || अन्यत्परित्यज्यममाक्षिभृंगौ सर्वं सदैनं शिवमाश्रयेथाम् । आमोदवानेषमृदुःशिवोयं स्वादुक्पिलायं मधुमां उतायं ॥ १०३ ॥ anyatparityajyamamAkSibhRRiMgau sarvaM sadainaM shivamAshrayethAm | AmodavAneSamRRiduHshivoyaM svAdukpilAyaM madhumAM utAyaM || 103 || भविष्यसित्वंप्रतिमानहीनोविनिर्जिताशेषनरामरश्च । नमोस्तुतेवाणिमहेशमेनं स्तुहिश्रुतंगर्तसदंयुवानम् ॥ १०४ ॥ bhaviSyasitvaMpratimAnahInovinirjitAsheSanarAmarashca | namostutevANimaheshamenaM stuhishrutaMgartasadaMyuvAnam || 104 || यद्यन्मनश्चिंतयसित्वमिष्टं तत्तभविष्यत्यखिलंध्रुवंते । दुःखेनिवृत्तिर्विषयेकदाचिद्यक्ष्वामहेसौमनसाय रुद्रम् ॥ १०५ ॥ yadyanmanashciMtayasitvamiSTaM tattabhaviSyatyakhilaMdhruvaMte | duHkhenivRRittirviSayekadAcidyakSvAmahesaumanasAya rudram || 105 || अज्ञानयोगादपचारकर्मयत्पू

Shloka 94 to 101

  स्मरन् पुरासंचितपातकानिखरं यमष्यापिमुखंयमारे । बिभेमिमेदेहि यथेष्टमायुर्यदिक्षितायुर्यदिवापरेतः ॥ ९४ ॥ smaran purAsaMcitapAtakAnikharaM yamaSyApimukhaMyamAre | bibhemimedehi yatheSTamAyuryadikSitAyuryadivAparetaH || 94 || सुगंधिभिः सुंदरभस्मगौरैरनंतभोगैर्मृदुलैरघोरैः । इमं कदालिंगतिमां पिनाकीस्थिरेभिरंगैः पुरुरूप उग्रः ॥ ९५ ॥ sugaMdhibhiH suMdarabhasmagaurairanaMtabhogairmRRidulairaghoraiH | imaM kadAliMgatimAM pinAkIsthirebhiraMgaiH pururUpa ugraH || 95 || क्रोशंतमीशःपतितं भवाब्धौनागास्य मंडूकमिवातिभीतम् । कदानुमां रक्षतिदेवदेवो हिरण्यरूपःसहिरण्यसंदृक् ॥ ९६ ॥ kroshaMtamIshaHpatitaM bhavAbdhaunAgAsya maMDUkamivAtibhItam | kadAnumAM rakSatidevadevo hiraNyarUpaHsahiraNyasaMdRRik || 96 || चारुस्मितं चंद्रकलावतसं गौरीकटाक्षार्हमयुग्मनेत्रम् । आलोकयिष्यामिकदानुदेवमादित्यवर्णं तमसःपरस्तात् ॥ ९७ ॥ cArusmitaM caMdrakalAvatasaM gaurIkaTAkSArhamayugmanetram | AlokayiSyAmikadAnudevamAdityavarNaM tamasaHparastAt || 97 || आगच्छुतात्राशुमुमुक्षवोये यूयंशिवंचिंतयतांतराब्जे । ध्यायंतिमुक्त्यर्थमिमंह

Shloka 87 to 93

  अनंतमव्यक्तमचिंत्यमेकं हरंतमाशांबरमंबरागम् । अजंपुराणं प्रणमामियोयमणोरणीयान् महतोमहीयान् ॥ ८७ ॥ anaMtamavyaktamaciMtyamekaM haraMtamAshAMbaramaMbarAgam | ajaMpurANaM praNamAmiyoyamaNoraNIyAn mahatomahIyAn || 87 || अंतस्थमात्मानमजंनदृष्ट्वा भ्रमंतिमूढा गिरिगह्वरेषु । पश्चादुदक् दक्षिणतः पुरस्तादधस्विदासी३दुपरिस्विदासी३त् ॥ ८८ ॥ aMtasthamAtmAnamajaMnadRRiSTvA bhramaMtimUDhA girigahvareSu | pashcAdudak dakSiNataH purastAdadhasvidAsI3duparisvidAsI3t || 88 || इमं नमामीश्वरमिंदुमौलिं शिवं महानंदमशोकदुःखम् । हृदंबुजेतिष्ठतियःपरात्मा परीत्यसर्वाः प्रदिशोदिशश्च ॥ ८९ ॥ imaM namAmIshvaramiMdumauliM shivaM mahAnaMdamashokaduHkham | hRRidaMbujetiSThatiyaHparAtmA parItyasarvAH pradishodishashca || 89 || रागादिकापथ्य समुद्भवेन भग्नं भवाख्येन महामयेन । विलोक्य मांपालय चंद्रमौलेभिषक्तमंत्वा भिषजां शृणोमि ॥ ९० ॥ rAgAdikApathya samudbhavena bhagnaM bhavAkhyena mahAmayena | vilokya mAMpAlaya caMdramaulebhiSaktamaMtvA bhiSajAM shRRiNomi || 90 || दुःखांबुराशिं सुखलेशहीनमस्पृष्टपुण्यं बहुपातकंमाम् । मृत्यो